Original

वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् ।रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥ ४२ ॥

Segmented

वक्र-अङ्ग-भार-हस्तम् तम् धनुष्पाणिम् कृत-आगस् रुधिरेण अवसिच्-अङ्गम् गृह-द्वारम् उपागतम्

Analysis

Word Lemma Parse
वक्र वक्र pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
भार भार pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
धनुष्पाणिम् धनुष्पाणि pos=a,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=2,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवसिच् अवसिच् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
गृह गृह pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part