Original

ततः स गौतमगृहं प्रविवेश द्विजोत्तमः ।गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ ॥ ४१ ॥

Segmented

ततः स गौतम-गृहम् प्रविवेश द्विजोत्तमः गौतमः च अपि सम्प्राप्तः तौ अन्योन्येन संगतौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
गौतम गौतम pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
संगतौ संगम् pos=va,g=m,c=1,n=d,f=part