Original

स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः ।ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् ॥ ४० ॥

Segmented

स तु विप्र-गृह-अन्वेषी शूद्र-अन्न-परिवर्जकः ग्रामे दस्यु-जन-आकीर्णे व्यचरत् सर्वतोदिशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
गृह गृह pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
अन्न अन्न pos=n,comp=y
परिवर्जकः परिवर्जक pos=a,g=m,c=1,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
दस्यु दस्यु pos=n,comp=y
जन जन pos=n,comp=y
आकीर्णे आकृ pos=va,g=m,c=7,n=s,f=part
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
सर्वतोदिशम् सर्वतोदिशम् pos=i