Original

विनीतो नियताहारो ब्रह्मण्यो वेदपारगः ।सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् ।तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ॥ ३९ ॥

Segmented

विनीतो नियमित-आहारः ब्रह्मण्यो वेद-पारगः स ब्रह्मचारी तद्-देश्यः सखा तस्य एव सु प्रियम् तम् दस्यु-ग्रामम् अगमद् यत्र असौ गौतमो ऽभवत्

Analysis

Word Lemma Parse
विनीतो विनी pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
pos=i
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
देश्यः देश्य pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सु सु pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दस्यु दस्यु pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan