Original

ततः कदाचिदपरो द्विजस्तं देशमागमत् ।जटी चीराजिनधरः स्वाध्यायपरमः शुचिः ॥ ३८ ॥

Segmented

ततः कदाचिद् अपरो द्विजः तम् देशम् आगमत् जटी चीर-अजिन-धरः स्वाध्याय-परमः शुचिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
अपरो अपर pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
जटी जटिन् pos=n,g=m,c=1,n=s
चीर चीर pos=n,comp=y
अजिन अजिन pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s