Original

तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ।अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून् ॥ ३७ ॥

Segmented

तथा तु वसतः तस्य दस्यु-ग्रामे सुखम् तदा अगच्छन् बहवो मासा निघ्नतः पक्षिणो बहून्

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
वसतः वस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दस्यु दस्यु pos=n,comp=y
ग्रामे ग्राम pos=n,g=m,c=7,n=s
सुखम् सुखम् pos=i
तदा तदा pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
बहवो बहु pos=a,g=m,c=1,n=p
मासा मास pos=n,g=m,c=1,n=p
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
पक्षिणो पक्षिन् pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p