Original

कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत् ।तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये ।बाणवेध्ये परं यत्नमकरोच्चैव गौतमः ॥ ३४ ॥

Segmented

कुटुम्ब-अर्थेषु दस्योः स साहाय्यम् च अपि अथ अकरोत् तत्र अवसत् सो ऽथ वर्षाः समृद्धे शबर-आलये बाण-वेध्ये परम् यत्नम् अकरोत् च एव गौतमः

Analysis

Word Lemma Parse
कुटुम्ब कुटुम्ब pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
दस्योः दस्यु pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वर्षाः वर्षा pos=n,g=f,c=2,n=p
समृद्धे समृध् pos=va,g=m,c=7,n=s,f=part
शबर शबर pos=n,comp=y
आलये आलय pos=n,g=m,c=7,n=s
बाण बाण pos=n,comp=y
वेध्ये वेध्य pos=n,g=n,c=7,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s