Original

एतत्संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा ।तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ॥ ३३ ॥

Segmented

एतत् सम्प्राप्य हृष्ट-आत्मा दस्योः सर्वम् द्विजः तदा तस्मिन् गृह-वरे राजन् तया रेमे स गौतमः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दस्योः दस्यु pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तदा तदा pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
गृह गृह pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तया तद् pos=n,g=f,c=3,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s