Original

प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् ।नारीं चापि वयोपेतां भर्त्रा विरहितां तदा ॥ ३२ ॥

Segmented

प्रादात् तस्मै स विप्राय वस्त्रम् च सदृशम् नवम् नारीम् च अपि वयोपेताम् भर्त्रा विरहिताम्

Analysis

Word Lemma Parse
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
विप्राय विप्र pos=n,g=m,c=4,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
pos=i
सदृशम् सदृश pos=a,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
वयोपेताम् भर्तृ pos=n,g=m,c=3,n=s
भर्त्रा विरह् pos=va,g=f,c=2,n=s,f=part
विरहिताम् तदा pos=i