Original

तस्य क्षयमुपागम्य ततो भिक्षामयाचत ।प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥ ३१ ॥

Segmented

तस्य क्षयम् उपागम्य ततो भिक्षाम् अयाचत प्रतिश्रयम् च वास-अर्थम् भिक्षाम् च एव अथ वार्षिकीम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
ततो ततस् pos=i
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
pos=i
वास वास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
अथ अथ pos=i
वार्षिकीम् वार्षिक pos=a,g=f,c=2,n=s