Original

तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ।ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत् ॥ ३० ॥

Segmented

तत्र दस्युः धन-युतः सर्व-वर्ण-विशेष-विद् ब्रह्मण्यः सत्य-संधः च दाने च निरतो ऽभवत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दस्युः दस्यु pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
विशेष विशेष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
pos=i
दाने दान pos=n,g=n,c=7,n=s
pos=i
निरतो निरम् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan