Original

न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः ।तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥ ३ ॥

Segmented

न हि तत्र धनम् स्फीतम् न च सम्बन्धि-बान्धवाः तिष्ठन्ति यत्र सुहृदः तिष्ठन्ति इति मतिः मम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तत्र तत्र pos=i
धनम् धन pos=n,g=n,c=1,n=s
स्फीतम् स्फीत pos=a,g=n,c=1,n=s
pos=i
pos=i
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s