Original

ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः ।ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया ॥ २९ ॥

Segmented

ब्राह्मणो मध्य-देशीयः कृष्ण-अङ्गः ब्रह्म-वर्जितः ग्रामम् प्रेक्ष्य जन-आकीर्णम् प्राविशद् भैक्ष-काङ्क्षया

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
मध्य मध्य pos=n,comp=y
देशीयः देशीय pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
भैक्ष भैक्ष pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s