Original

भीष्म उवाच ।हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् ।उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥ २८ ॥

Segmented

भीष्म उवाच हन्त ते वर्तयिष्ये ऽहम् इतिहासम् पुरातनम् उदीच्याम् दिशि यद् वृत्तम् म्लेच्छेषु मनुज-अधिपैः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्तयिष्ये वर्तय् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
उदीच्याम् उदञ्च् pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
म्लेच्छेषु म्लेच्छ pos=n,g=m,c=7,n=p
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s