Original

युधिष्ठिर उवाच ।विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि पार्थिव ।मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ॥ २७ ॥

Segmented

युधिष्ठिर उवाच विस्तरेण अर्थ-संबन्धम् श्रोतुम् इच्छामि पार्थिव मित्र-द्रोही कृतघ्नः च यः प्रोक्तः तम् च मे वद

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अर्थ अर्थ pos=n,comp=y
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
द्रोही द्रोहिन् pos=a,g=m,c=1,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=4,n=s
वद वद् pos=v,p=2,n=s,l=lot