Original

ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ ।तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः ।त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः ॥ २६ ॥

Segmented

ये च दोष-समायुक्ताः नराः प्रोक्ता मया अनघ तेषाम् अपि अधमः राजन् कृतघ्नो मित्र-घातकः त्यक्तव्यः स दुराचारः सर्वेषाम् इति निश्चयः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
दोष दोष pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अधमः अधम pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
घातकः घातक pos=a,g=m,c=1,n=s
त्यक्तव्यः त्यज् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
दुराचारः दुराचार pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s