Original

शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः ।क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः ॥ २५ ॥

Segmented

शास्त्र-नित्याः जित-क्रोधाः बलवन्तो रण-प्रियाः क्षान्ताः शील-गुण-उपेताः संधेयाः पुरुष-उत्तमाः

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
रण रण pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
क्षान्ताः क्षम् pos=va,g=m,c=1,n=p,f=part
शील शील pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
संधेयाः संधा pos=va,g=m,c=1,n=p,f=krtya
पुरुष पुरुष pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p