Original

ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः ।तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव ॥ २४ ॥

Segmented

ईदृशैः पुरुष-श्रेष्ठेभिः संधिम् यः कुरुते नृपः तस्य विस्तीर्यते राष्ट्रम् ज्योत्स्ना ग्रहपतेः इव

Analysis

Word Lemma Parse
ईदृशैः ईदृश pos=a,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
संधिम् संधि pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विस्तीर्यते विस्तृ pos=v,p=3,n=s,l=lat
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
ज्योत्स्ना ज्योत्स्ना pos=n,g=f,c=1,n=s
ग्रहपतेः ग्रहपति pos=n,g=m,c=6,n=s
इव इव pos=i