Original

लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः ।ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः ।संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥ २३ ॥

Segmented

लोष्ट-काञ्चन-तुल्य-अर्थाः सुहृद्-स्व-शठ-बुद्धयः ये चरन्ति अनभीमानाः निसृष्ट-अर्थ-विभूषणाः संगृह्णन्तः परिजनम् स्वामि-अर्थ-परमाः सदा

Analysis

Word Lemma Parse
लोष्ट लोष्ट pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सुहृद् सुहृद् pos=n,comp=y
स्व स्व pos=a,comp=y
शठ शठ pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
अनभीमानाः अनभीमान pos=a,g=m,c=1,n=p
निसृष्ट निसृज् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
विभूषणाः विभूषण pos=n,g=m,c=1,n=p
संगृह्णन्तः संग्रह् pos=va,g=m,c=1,n=p,f=part
परिजनम् परिजन pos=n,g=m,c=2,n=s
स्वामि स्वामिन् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
परमाः परम pos=a,g=m,c=1,n=p
सदा सदा pos=i