Original

दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ ।न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः ॥ २२ ॥

Segmented

दोषान् च लोभ-मोह-आदीन् अर्थेषु युवतीषु अथ न दर्शयन्ति सुहृदाम् विश्वस्ता बन्धु-वत्सलाः

Analysis

Word Lemma Parse
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
युवतीषु युवति pos=n,g=f,c=7,n=p
अथ अथ pos=i
pos=i
दर्शयन्ति दर्शय् pos=v,p=3,n=p,l=lat
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
विश्वस्ता विश्वस् pos=va,g=m,c=1,n=p,f=part
बन्धु बन्धु pos=n,comp=y
वत्सलाः वत्सल pos=a,g=m,c=1,n=p