Original

विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः ।आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः ।न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् ॥ २१ ॥

Segmented

विरक्ताः च न रुष्यन्ति मनसा अपि अर्थ-कोविदाः आत्मानम् पीडयित्वा अपि सुहृद्-कार्य-परायणाः न विरज्यन्ति मित्रेभ्यो वासो रक्तम् इव आविकम्

Analysis

Word Lemma Parse
विरक्ताः विरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
रुष्यन्ति रुष् pos=v,p=3,n=p,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अर्थ अर्थ pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पीडयित्वा पीडय् pos=vi
अपि अपि pos=i
सुहृद् सुहृद् pos=n,comp=y
कार्य कार्य pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
pos=i
विरज्यन्ति विरञ्ज् pos=v,p=3,n=p,l=lat
मित्रेभ्यो मित्र pos=n,g=m,c=5,n=p
वासो वासस् pos=n,g=n,c=1,n=s
रक्तम् रञ्ज् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आविकम् आविक pos=a,g=n,c=1,n=s