Original

कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् ।आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥ २ ॥

Segmented

कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् आयत्याम् च तदात्वे च के क्षमाः तान् वदस्व मे

Analysis

Word Lemma Parse
कीदृशा कीदृश pos=a,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
सौम्याः सौम्य pos=a,g=m,c=1,n=p
कैः pos=n,g=m,c=3,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
तदात्वे तदात्व pos=n,g=n,c=7,n=s
pos=i
के pos=n,g=m,c=1,n=p
क्षमाः क्षम pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s