Original

रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः ।दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह ॥ १९ ॥

Segmented

रूपवन्तो गुण-उपेताः तथा अलुब्धाः जित-श्रमाः दोषैः वियुक्ताः प्रथितैः ते ग्राह्याः पार्थिवेन ह

Analysis

Word Lemma Parse
रूपवन्तो रूपवत् pos=a,g=m,c=1,n=p
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अलुब्धाः अलुब्ध pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
श्रमाः श्रम pos=n,g=m,c=1,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
वियुक्ताः वियुज् pos=va,g=f,c=1,n=p,f=part
प्रथितैः प्रथ् pos=va,g=m,c=3,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ग्राह्याः ग्रह् pos=va,g=m,c=1,n=p,f=krtya
पार्थिवेन पार्थिव pos=n,g=m,c=3,n=s
pos=i