Original

कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः ।मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः ॥ १७ ॥

Segmented

कुलीना वाक्य-सम्पन्नाः ज्ञान-विज्ञान-कोविदाः मित्र-ज्ञाः च कृतज्ञाः च सर्व-ज्ञाः शोक-वर्जिताः

Analysis

Word Lemma Parse
कुलीना कुलीन pos=a,g=m,c=1,n=p
वाक्य वाक्य pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
कृतज्ञाः कृतज्ञ pos=a,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
शोक शोक pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part