Original

कृतघ्नश्चाधमो लोके न संधेयः कथंचन ।छिद्रान्वेषी न संधेयः संधेयानपि मे शृणु ॥ १६ ॥

Segmented

कृतघ्नः च अधमः लोके न संधेयः कथंचन छिद्र-अन्वेषी न संधेयः संधेयान् अपि मे शृणु

Analysis

Word Lemma Parse
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
pos=i
अधमः अधम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
संधेयः संधा pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
छिद्र छिद्र pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
pos=i
संधेयः संधा pos=va,g=m,c=1,n=s,f=krtya
संधेयान् संधा pos=va,g=m,c=2,n=p,f=krtya
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot