Original

पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा ।परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः ॥ १५ ॥

Segmented

पानपो द्वेषणः क्रूरो निर्घृणः परुषः तथा पर-उपतापी मित्रध्रुक् प्राणि-वधे प्राणिवधे

Analysis

Word Lemma Parse
पानपो पानप pos=a,g=m,c=1,n=s
द्वेषणः द्वेषण pos=a,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
निर्घृणः निर्घृण pos=a,g=m,c=1,n=s
परुषः परुष pos=a,g=m,c=1,n=s
तथा तथा pos=i
पर पर pos=n,comp=y
उपतापी उपतापिन् pos=a,g=m,c=1,n=s
मित्रध्रुक् तथा pos=i
प्राणि प्राणिन् pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
प्राणिवधे रम् pos=va,g=m,c=1,n=s,f=part