Original

शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः ।न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् ॥ १४ ॥

Segmented

शत्रुः मित्र-मुखः यः च जिह्म-प्रेक्षी विलोभनः न रज्यति च कल्याणे यः त्यजेत् तादृशम् नरम्

Analysis

Word Lemma Parse
शत्रुः शत्रु pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
जिह्म जिह्म pos=a,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
विलोभनः विलोभन pos=a,g=m,c=1,n=s
pos=i
रज्यति रञ्ज् pos=v,p=3,n=s,l=lat
pos=i
कल्याणे कल्याण pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
तादृशम् तादृश pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s