Original

अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च ।कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप ॥ १३ ॥

Segmented

अल्पे अपि अपकृते मूढः तथा अज्ञानात् कृते ऽपि च कार्य-उपसेवी मित्रेषु मित्र-द्वेषी नराधिप

Analysis

Word Lemma Parse
अल्पे अल्प pos=a,g=n,c=7,n=s
अपि अपि pos=i
अपकृते अपकृत pos=n,g=n,c=7,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
pos=i
कार्य कार्य pos=n,comp=y
उपसेवी उपसेविन् pos=a,g=m,c=1,n=s
मित्रेषु मित्र pos=n,g=m,c=7,n=p
मित्र मित्र pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s