Original

अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते ।सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ॥ १२ ॥

Segmented

अस्थान-क्रोधनः यः च अकस्मात् च विरज्यते सुहृदः च एव कल्याणान् आशु त्यजति किल्बिषी

Analysis

Word Lemma Parse
अस्थान अस्थान pos=n,comp=y
क्रोधनः क्रोधन pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अकस्मात् अकस्मात् pos=i
pos=i
विरज्यते विरञ्ज् pos=v,p=3,n=s,l=lat
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कल्याणान् कल्याण pos=a,g=m,c=2,n=p
आशु आशु pos=i
त्यजति त्यज् pos=v,p=3,n=s,l=lat
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s