Original

वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः ।अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ ॥ ११ ॥

Segmented

वहतः च यथाशक्ति यो न तुष्यति मन्द-धीः अमित्रम् इव यो भुङ्क्ते सदा मित्रम् नर-ऋषभ

Analysis

Word Lemma Parse
वहतः वह् pos=va,g=m,c=6,n=s,f=part
pos=i
यथाशक्ति यथाशक्ति pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
इव इव pos=i
यो यद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s