Original

दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा ।मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः ॥ १० ॥

Segmented

दुःशीलो अथ अकृतात्मा च नृशंसः कितवः तथा मित्रैः अर्थ-कृती नित्यम् इच्छति अर्थ-परः च यः

Analysis

Word Lemma Parse
दुःशीलो दुःशील pos=a,g=m,c=1,n=s
अथ अथ pos=i
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
pos=i
नृशंसः नृशंस pos=a,g=m,c=1,n=s
कितवः कितव pos=n,g=m,c=1,n=s
तथा तथा pos=i
मित्रैः मित्र pos=n,g=m,c=3,n=p
अर्थ अर्थ pos=n,comp=y
कृती कृतिन् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s