Original

धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते ।कामो यवीयानिति च प्रवदन्ति मनीषिणः ।तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ॥ ८ ॥

Segmented

धर्मो राजन् गुण-श्रेष्ठः मध्यमो हि अर्थः उच्यते कामो यवीयान् इति च प्रवदन्ति मनीषिणः तस्माद् धर्म-प्रधानेन भवितव्यम् यत-आत्मना

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गुण गुण pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
मध्यमो मध्यम pos=a,g=m,c=1,n=s
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
कामो काम pos=n,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
धर्म धर्म pos=n,comp=y
प्रधानेन प्रधान pos=n,g=m,c=3,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
यत यम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s