Original

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ ७ ॥

Segmented

धर्मेण एव ऋषयः तीर्णाः धर्मे लोकाः प्रतिष्ठिताः धर्मेण देवा दिविगा धर्मे च अर्थः समाहितः

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
एव एव pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तीर्णाः तृ pos=va,g=m,c=1,n=p,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
देवा देव pos=n,g=m,c=1,n=p
दिविगा दिविग pos=a,g=m,c=1,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part