Original

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६ ॥

Segmented

एतद् एव अभिपद्यस्व मा ते भूत् चलितम् मनः एतद्-मूलौ हि धर्म-अर्थौ एतत् एक-पदम् हितम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
अभिपद्यस्व अभिपद् pos=v,p=2,n=s,l=lot
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
चलितम् चल् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,comp=y
मूलौ मूल pos=n,g=m,c=1,n=d
हि हि pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
एतत् एतद् pos=n,g=n,c=1,n=s
एक एक pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s