Original

बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः ॥ ५ ॥

Segmented

बाहुश्रुत्यम् तपः त्यागः श्रद्धा यज्ञ-क्रिया क्षमा भाव-शुद्धिः दया सत्यम् संयमः च आत्म-सम्पदः

Analysis

Word Lemma Parse
बाहुश्रुत्यम् बाहुश्रुत्य pos=n,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
भाव भाव pos=n,comp=y
शुद्धिः शुद्धि pos=n,g=f,c=1,n=s
दया दया pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
संयमः संयम pos=n,g=m,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p