Original

सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्धुतवाक्यकण्टकाम् ।निशम्य तां पार्थिव पार्थभाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते ।पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीनसत्त्वः ॥ ४८ ॥

Segmented

सु चारु-वर्ण-अक्षर-शब्द-भूषिताम् मनोनुगाम् निर्धुत-वाक्य-कण्टकाम् निशम्य ताम् पार्थिव पार्थ-भाषिताम् गिरम् नरेन्द्राः प्रशशंसुः एव ते पुनः च पप्रच्छ सरिद्वरा-सुतम् ततः परम् धर्मम् अहीन-सत्त्वः

Analysis

Word Lemma Parse
सु सु pos=i
चारु चारु pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
शब्द शब्द pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
मनोनुगाम् मनोनुग pos=a,g=f,c=2,n=s
निर्धुत निर्धू pos=va,comp=y,f=part
वाक्य वाक्य pos=n,comp=y
कण्टकाम् कण्टक pos=n,g=f,c=2,n=s
निशम्य निशामय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पार्थ पार्थ pos=n,comp=y
भाषिताम् भाष् pos=va,g=f,c=2,n=s,f=part
गिरम् गिर् pos=n,g=f,c=2,n=s
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सरिद्वरा सरिद्वरा pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
ततः ततस् pos=i
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अहीन अहीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s