Original

ततस्तदग्र्यं वचनं मनोनुगं समस्तमाज्ञाय ततोऽतिहेतुमत् ।तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रुरञ्जलीन् ॥ ४७ ॥

Segmented

ततस् तत् अग्र्यम् वचनम् मनोनुगम् समस्तम् आज्ञाय ततो अति हेतुमत् तदा प्रणेदुः च जहर्षिरे च ते कुरु-प्रवीराय च चक्रुः अञ्जलीन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मनोनुगम् मनोनुग pos=a,g=n,c=2,n=s
समस्तम् समस्त pos=a,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
ततो ततस् pos=i
अति अति pos=i
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
तदा तदा pos=i
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
pos=i
जहर्षिरे हृष् pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
प्रवीराय प्रवीर pos=n,g=m,c=4,n=s
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
अञ्जलीन् अञ्जलि pos=n,g=m,c=2,n=p