Original

न कर्मणाप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति वित्त ।त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम् ॥ ४६ ॥

Segmented

न कर्मणा आप्नोति अनवाप्यम् अर्थम् यद् भावि सर्वम् भवति इति वित्त त्रिवर्ग-हीनः ऽपि हि विन्दते ऽर्थम् तस्माद् इदम् लोक-हिताय गुह्यम्

Analysis

Word Lemma Parse
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनवाप्यम् अनवाप्य pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
भावि भाविन् pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
वित्त विद् pos=v,p=2,n=p,l=lot
त्रिवर्ग त्रिवर्ग pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
हि हि pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
हिताय हित pos=n,g=n,c=4,n=s
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya