Original

एतत्प्रधानं न तु कामकारो यथा नियुक्तोऽस्मि तथा चरामि ।भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥ ४५ ॥

Segmented

एतत् प्रधानम् न तु कामकारो यथा नियुक्तो ऽस्मि तथा चरामि भूतानि सर्वाणि विधिः नियुङ्क्ते विधिः बलीयान् इति वित्त सर्वे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्रधानम् प्रधान pos=a,g=n,c=1,n=s
pos=i
तु तु pos=i
कामकारो कामकार pos=n,g=m,c=1,n=s
यथा यथा pos=i
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
विधिः विधि pos=n,g=m,c=1,n=s
नियुङ्क्ते नियुज् pos=v,p=3,n=s,l=lat
विधिः विधि pos=n,g=m,c=1,n=s
बलीयान् बलीयस् pos=a,g=m,c=1,n=s
इति इति pos=i
वित्त विद् pos=v,p=2,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p