Original

स्नेहे नबद्धस्य न सन्ति तानीत्येवं स्वयंभूर्भगवानुवाच ।बुधाश्च निर्वाणपरा वदन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४४ ॥

Segmented

स्नेहे न बद्धस्य न सन्ति तानि इति एवम् स्वयंभूः भगवान् उवाच बुधाः च निर्वाण-परे वदन्ति तस्मात् न कुर्यात् प्रियम् अप्रियम् च

Analysis

Word Lemma Parse
स्नेहे स्नेह pos=n,g=m,c=7,n=s
pos=i
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=1,n=p
इति इति pos=i
एवम् एवम् pos=i
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p
pos=i
निर्वाण निर्वाण pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
तस्मात् तस्मात् pos=i
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
pos=i