Original

भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि ।भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४३ ॥

Segmented

भूतानि जाति-मरण-अन्वितानि जरा-विकारैः च समन्वितानि भूयस् च तैः तैः प्रतिबोधितानि मोक्षम् प्रशंसन्ति न तम् च विद्मः

Analysis

Word Lemma Parse
भूतानि भूत pos=n,g=n,c=1,n=p
जाति जाती pos=n,comp=y
मरण मरण pos=n,comp=y
अन्वितानि अन्वित pos=a,g=n,c=1,n=p
जरा जरा pos=n,comp=y
विकारैः विकार pos=n,g=m,c=3,n=p
pos=i
समन्वितानि समन्वित pos=a,g=n,c=1,n=p
भूयस् भूयस् pos=i
pos=i
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
प्रतिबोधितानि प्रतिबोधय् pos=va,g=n,c=1,n=p,f=part
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat