Original

निःसंशयं निश्चितधर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः ।विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ।इह त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥ ४१ ॥

Segmented

निःसंशयम् निश्चित-धर्म-शास्त्राः सर्वे भवन्तो विदित-प्रमाणाः विज्ञातु-कामस्य मे इह वाक्यम् उक्तम् यद् वै नैष्ठिकम् तत् श्रुतम् मे इह तु अवश्यम् गदतो मे अपि वाक्यम् निबोधध्वम् अनन्य-भावाः

Analysis

Word Lemma Parse
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
निश्चित निश्चि pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
शास्त्राः शास्त्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
विदित विद् pos=va,comp=y,f=part
प्रमाणाः प्रमाण pos=n,g=m,c=1,n=p
विज्ञातु विज्ञातु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
इह इह pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
इह इह pos=i
तु तु pos=i
अवश्यम् अवश्यम् pos=i
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निबोधध्वम् निबुध् pos=v,p=2,n=p,l=lot
अनन्य अनन्य pos=a,comp=y
भावाः भाव pos=n,g=m,c=1,n=p