Original

ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् ।उवाच वाचावितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४० ॥

Segmented

ततो मुहूर्ताद् अथ धर्मराजो वाक्यानि तेषाम् अनुचिन्त्य सम्यक् उवाच वाचा अवितथम् स्मयन् वै बहु-श्रुतः धर्म-भृताम् वरिष्ठः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
अथ अथ pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अनुचिन्त्य अनुचिन्तय् pos=vi
सम्यक् सम्यक् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वाचा वाच् pos=n,g=f,c=3,n=s
अवितथम् अवितथ pos=a,g=n,c=2,n=s
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s