Original

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४ ॥

Segmented

ततो अर्थ-गति-तत्त्व-ज्ञः प्रथमम् प्रतिभानवान् जगाद विदुरो वाक्यम् धर्म-शास्त्रम् अनुस्मरन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्थ अर्थ pos=n,comp=y
गति गति pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रथमम् प्रथमम् pos=i
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
विदुरो विदुर pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part