Original

प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।ततो वचः संग्रहविग्रहेण प्रोक्त्वा यवीयान्विरराम भीमः ॥ ३९ ॥

Segmented

प्राज्ञः सुहृद् चन्दन-सार-लिप्तः विचित्र-माल्य-आभरणैः उपेतः ततो वचः संग्रह-विग्रहेन प्रोक्त्वा यवीयान् विरराम भीमः

Analysis

Word Lemma Parse
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
चन्दन चन्दन pos=n,comp=y
सार सार pos=n,comp=y
लिप्तः लिप् pos=va,g=m,c=1,n=s,f=part
विचित्र विचित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरणैः आभरण pos=n,g=n,c=3,n=p
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
वचः वचस् pos=n,g=n,c=2,n=s
संग्रह संग्रह pos=n,comp=y
विग्रहेन विग्रह pos=n,g=m,c=3,n=s
प्रोक्त्वा प्रवच् pos=vi
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s