Original

धर्मार्थकामाः सममेव सेव्या यस्त्वेकसेवी स नरो जघन्यः ।द्वयोस्तु दक्षं प्रवदन्ति मध्यं स उत्तमो यो निरतस्त्रिवर्गे ॥ ३८ ॥

Segmented

धर्म-अर्थ-कामाः समम् एव सेव्या यः तु एक-सेवी स नरो जघन्यः द्वयोः तु दक्षम् प्रवदन्ति मध्यम् स उत्तमो यो निरतः त्रिवर्गे

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
समम् समम् pos=i
एव एव pos=i
सेव्या सेव् pos=va,g=m,c=1,n=p,f=krtya
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एक एक pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
जघन्यः जघन्य pos=a,g=m,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
तु तु pos=i
दक्षम् दक्ष pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मध्यम् मध्य pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
उत्तमो उत्तम pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
त्रिवर्गे त्रिवर्ग pos=n,g=m,c=7,n=s