Original

बुद्धिर्ममैषा परिषत्स्थितस्य मा भूद्विचारस्तव धर्मपुत्र ।स्यात्संहितं सद्भिरफल्गुसारं समेत्य वाक्यं परमानृशंस्यम् ॥ ३७ ॥

Segmented

बुद्धिः मे एषा परिषद्-स्थितस्य मा भूद् विचारः ते धर्मपुत्र स्यात् संहितम् सद्भिः अफल्गु-सारम् समेत्य वाक्यम् परम् आनृशंस्यम्

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
परिषद् परिषद् pos=n,comp=y
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
विचारः विचार pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्मपुत्र धर्मपुत्र pos=n,g=m,c=8,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
संहितम् संधा pos=va,g=n,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
अफल्गु अफल्गु pos=a,comp=y
सारम् सार pos=n,g=n,c=1,n=s
समेत्य समे pos=vi
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=a,g=n,c=1,n=s