Original

सुचारुवेषाभिरलंकृताभिर्मदोत्कटाभिः प्रियवादिनीभिः ।रमस्व योषाभिरुपेत्य कामं कामो हि राजंस्तरसाभिपाती ॥ ३६ ॥

Segmented

सु चारु-वेषाभिः अलंकृताभिः मद-उत्कटाभिः प्रिय-वादिन् रमस्व योषाभिः उपेत्य कामम् कामो हि राजन् तरसा अभिपाती

Analysis

Word Lemma Parse
सु सु pos=i
चारु चारु pos=a,comp=y
वेषाभिः वेष pos=n,g=f,c=3,n=p
अलंकृताभिः अलंकृ pos=va,g=f,c=3,n=p,f=part
मद मद pos=n,comp=y
उत्कटाभिः उत्कट pos=a,g=f,c=3,n=p
प्रिय प्रिय pos=a,comp=y
वादिन् वादिन् pos=a,g=f,c=3,n=p
रमस्व रम् pos=v,p=2,n=s,l=lot
योषाभिः योषा pos=n,g=f,c=3,n=p
उपेत्य उपे pos=vi
कामम् काम pos=n,g=m,c=2,n=s
कामो काम pos=n,g=m,c=1,n=s
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
अभिपाती अभिपातिन् pos=a,g=m,c=1,n=s