Original

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः ।पुष्पतो मध्विव रसः कामात्संजायते सुखम् ॥ ३५ ॥

Segmented

श्रेयः पुष्प-फलम् काष्ठात् कामो धर्म-अर्थयोः वरः पुष्पतो मधु इव रसः कामात् संजायते सुखम्

Analysis

Word Lemma Parse
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
पुष्प पुष्प pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
काष्ठात् काष्ठ pos=n,g=n,c=5,n=s
कामो काम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
वरः वर pos=a,g=m,c=1,n=s
पुष्पतो पुष्प pos=n,g=n,c=5,n=s
मधु मधु pos=n,g=n,c=1,n=s
इव इव pos=i
रसः रस pos=n,g=m,c=1,n=s
कामात् काम pos=n,g=m,c=5,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s