Original

नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।श्रेयस्तैलं च पिण्याकाद्घृतं श्रेय उदश्वितः ॥ ३४ ॥

Segmented

नवनीतम् यथा दध्नः तथा कामो अर्थ-धर्मतः

Analysis

Word Lemma Parse
नवनीतम् नवनीत pos=n,g=n,c=1,n=s
यथा यथा pos=i
दध्नः दधि pos=n,g=n,c=5,n=s
तथा तथा pos=i
कामो काम pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s